C 30-5 Lakṣahomavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 30/5
Title: Lakṣahomavidhi
Dimensions: 32 x 13.7 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1960
Acc No.: Kesar 286
Remarks:
Reel No. C 30-5 Inventory No. 26136
Reel No.: C 30/5
Title Lakṣahomavidhi
Subject Karmakāṇḍa
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 13.7 cm
Folios 49
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation la. ho. and in the lower right-hand margin under the word rāma
Date of Copying Sambat (VS) 1960
Place of Deposit Kaisher Library
Accession No. 286
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
oṃ gaṇeśāya namaḥ
śrī 3 vāsaveśvarasadāśivāya
yaḥ saṃsārasamastapālanaparaḥ kiñcijñatāvarjjitaḥ
puṇyaṃ vai catur ānanādividadhāt putraṃgarūpatrayaṃ
no lakṣaḥ pracuraṃ punar na hi paraṃ stasmād ihāsti prabhor
ekaṃ taṃ paramaprabhāvasahitaṃ dhyāye chivaṃ nirmalaṃ
yaḥ samyag bhavadustarasya taraṇaṃ hetuḥ surānaṃdanaḥ
śaṃkhoḥ śaṃkaṭakhaṇḍaneṣu ca vibhur bhakte kṛpāmānasaḥ
rāgādyai rahimuktakopi satataṃ śaṃbhoḥ sutaṃ nirmalaṃ
vaṃde taṃ gaṇanāyakaṃ gaṇapatiṃ pāpaughasaṃśāntaye
vasunātmasvarūpeṇa yato saṃsthāpiteḥ śivaḥ
ataḥ sarveṣu lokeṣu vāsaveśvara ucyate (fol. 1v1–5)
End
yamakalaśavisarjanaṃ agnikalaśa agnidāpayet śivakalaśādiśivadevala dāpayet brahmakalaśamulācārya yoginīkalaśakarmācārya caturvedīvedakalaśa ācāryasiṃhāsanaṃ gachet saṃsavaprāsānaṃ brahmāpraṇīta visarjanaṃ oṃ sumitrī śiṃcet oṃ ap adya pavitramocanaṃ oṃ namaḥ kṛtāyeti brahmā samidhahomaṃ tanuyā agne tāpanaṃ oṃ āyuṣatilakaṃ oṃ yajñayajñaṃ yajñavisarjanaṃ oṃ gacha 2 suraśreṣṭha arghapātra jajamānābhiṣekaṃ vastracaṃdanādisaguṇāśīrvānaṃ || rajacūrṇāṃ || yajñavisarjanaṃ || yakṣayakṣaṇīnāgaś ca śrīlakṣmī jajamānī dāpayet || dukhāpi khāchoya || || komārī arcanaṃ || (fol. 48v9–49r4)
Colophon
iti lakṣahomavidhiḥ samāptaḥ || || śubham || ghanā 10 ghoṣo 12 || virājaś ca 16 kāñcano 16 kāma 18 rājakaṃ 20 śuyeso 12 pesalā 26 dakṣo 29 navānāṃ navama rājyā sambat 1960 sāla miti māghakṛṣṇa 5 roja 11 śubham (fol. 49r4–5)
Microfilm Details
Reel No. C 30/5
Date of Filming 31-12-1975
Exposures 53
Used Copy Kathmandu
Type of Film positive
Remarks Exps. 1, 8, 48, 51 and 53 are out of focus.
Catalogued by RT
Date 16-05-2007
Bibliography